Friday, July 18, 2014

Sri Narasimha Kavacham

Check out this page for the Narasimha Kavacha Stotram which is a protection or shield from all kinds of downfall whether it is materialistic or spiritual.  It is a prayer to Lord Narasimha an incarnation of Lord Vishnu to give protection.  Narasimha Kavacham can be recited to overcome diseases.  Get the lyrics of Narasinha Kavacha Mantra from here.

nrsimha kavacham vaksye
prahladenoditam pura
sarva raksha karam punyam
sarvopadrava naashanam

sarva sampat karam chaiva
svarga moksha pradayakam
dhyaatva nrsimham devesham
hema simhasanasthitham

vivrtasyam tri nayanam
sarad indu sama prabham
lakshyalingita vaamangam
vibhutibhir upasritam

catur bhujam komalangam
svarna kundala shobhitam
saroja shobitoraskam
ratna keyura mudritam

tapta kaanchana sankaasam
peetha nirmala vaasasam
indradi sura maulisthah
sphuran maanikya deepthibhih

virajitha pada dvandvam
shankha chakraadhi hetibhih
garutmatha cha vinayaat
stuyamaanam mudhanvitham

sva hrt kamala samvaasam
kritva tu kavacham pathet
nrsimho me sirah pathu
loka rakshaartha sambhavah

sarvago pi stambha vaasah
phalam me rakshatu dvanim
nrsimho me drsau paathu
soma suuryagni lochanah

smritham me paathu narharih
muni vaarya stuti priyah
naasam me simha naasas tu
mukham lakshmi mukha priyah

sarva vidyadhipah paatu
nrsimho rasanam mama
vaktram paatu indu vadanam
sadaa prahlaada vanditah

nrsimha paatu me kantham
skandhau bhuu bhrid ananta krit
divyaastra shobhita bhujah
nrsimhah paatu me bhujau

karau me deva varado
nrsimhah paatu sarvatah
hrdayam yogi saadhyas ca
nivaasam paatu me harih

madhyam paatu hiranyaaksha
vaksah kuksi vidaaranah
naabhim me paatu nrharih
sva naabhi brahma samstutah

brahmaanda kotayah katyam
yasyasau paatu me katim
guhyam me paatu guhyanam
mantranaam guhya roopa drik

uroo manobhavah paatu
jaanuni nara roopa drik
janghe paatu dhara bhara
hartaa yo sau nar kesari

sura rajya pradah paatu
paadau me nrharisvarah
sahasra sirsa purusah
paatu me sarvasas tanum

manograh purvatah paatu
mahaa viragrajo gnitah
mahaa visnur daksine tu
mahaa jvalas tu nairtah

pascime paatu sarveso
disi me sarvatomukhah
nrsimhah paatu vaayavyam
saumyam bhusana vigrahah

isanyam paatu bhadro me
sarva mangala daayakah
samsaara bhayatah paatu
mrtyor mrtyur nr kesari

idam nrsimha kavacham
prahlada mukha manditam
bhaktiman yah pathenaityam
sarva paapaih pramucyate

putravaan dhanavaan loke
dirghaayur upajayate
yam yam kaamayathe kaamam
tam tam prapnoty asamsayam

sarvatra jayam aapnoti
sarvathra vijayi bhavet
bhuumy antariksa divyanam
grahaanaam vinivaaranam

vrshcikoraga sambhuta
visaapaharanam param
brahma raaksasa yaksaanam
doorotsaarana kaaranam

bhuje vaa tala paatre vaa
kavacam likhitam subham
kara moole dhrtam yena
sidhyeyuh karma siddhayah

devaasura manushyesu
svam svam eva jayam labhet
eka sandhyam tri sandhyam vaa
yah pathen niyato narah

sarva mangala mangalyam
bhukthim mukthim ca vindati
dvaa trimsati sahasrani
pathet suddhatmanaam nrnaam

kavacasyasya mantrasya
mantra siddhih prajayate
anena mantra rajena
krtvaa bhasmaabhir mantraanaam

tilakam vinyased yas tu
tasya graha bhayam haret
tri vaaram japamaanas tu
dattam vaaryabhimantrya ca

prasayed yo naro mantram
nrsimha dhyanam aacaret
tasya rogah pranasyanti
ye ca syuh kuksi samhavah

garjantam gaarjayantam nija bhuja patalam sphotayantam hatantam
roopyantam taapayantam divi bhuvi ditijam kshepayatam kshipantam
krandantam rosayantam disi disi satatam samharantam bharantam
viksantam poornayantam kara nikara satair divya simham namaami

iti sri brahmanda purane prahladoktam sir nrsimha kavacam samporrnam.


Practice the mantra regularly at Brahma Muhoortham and know the difference.

Remember to be vegetarian on days when you chant any mantra of Lord Narasimha dev.

There is a story that even Lordess Lakshmi was afraid to approach Lord Narasimha.  But he was easily accessible to Prahlad maharaj.  So remember that Lord Narasimha dev get pleased to his devotees easily.  Any mantra of Lord Narasinha is very powerful and gives very quick results.  






No comments:

Post a Comment